- 置頂2024/07/28 12:07
《芙蓉古鎮—渡頭與瀑布》 酉水碧藍古渡頭,斜陽不語靜悠悠; 深林掛瀑無人識,似雪奔飛晝夜流。 湖南省湘西吉首土家族苗族自治州永順縣的王村,原來是秦漢時土王的王都,古稱酉陽,五代十國時稱溪州。位酉水北面...
瀏覽:67迴響:0推薦:0 - 置頂2024/07/25 15:58
《黃鶴樓---遊必于此 宴必於此》2024.07.20 極目楚天黃鶴遊;仙人已去白雲留; 賦詩風雅兼邀宴,勝景悠悠擱筆樓。 黃鶴樓與岳陽樓、滕王閣並稱江南三大名樓,黃鶴樓瀕臨長江之濱,雄踞蛇山之首,登...
瀏覽:41迴響:0推薦:0 - 置頂2024/06/10 23:44
21-6 (羅什譯) 「成壞共無成,離亦無有成,是二俱不可,云何當有成?」 saha anyonyena vā siddhis vinā anyonyena vā yayos | na vidyate...
瀏覽:52迴響:0推薦:0 - 置頂2024/05/29 00:51
21-1 「離成及共成, 是中無有壞;離壞及共壞, 是中亦無成。」 若有成、若無成,俱無壞。若有壞、若無壞,俱無成。何以故? vinā vā saha vā na asti vibhavas saṁb...
瀏覽:76迴響:0推薦:1 - 置頂2024/05/26 00:48
20-23 (羅什譯) 若從眾因緣,而有和合生,和合自不生,云何能生果? na ca pratyaya-hetūnām iyam ātmānam ātmanā | yā sāmagrī janayat...
瀏覽:57迴響:0推薦:0 - 置頂2024/05/23 11:47
20-19 (羅什譯) 「因果是一者,是事終不然;因果若異者,是事亦不然。 hetos phalasya ca ekatvam na hi jātu upapadyate | hetos phalas...
瀏覽:43迴響:0推薦:0 - 置頂2024/05/21 21:47
20-16 (羅什譯) 「若因空無果,因何能生果?若因不空果,因何能生果?」 hetuḥ phalena śūnyas ced katham janayate phalam | hetus phale...
瀏覽:76迴響:0推薦:0 - 置頂2024/05/17 16:24
20-12 (羅什譯) 若言過去因,而於過去果,未來現在果,是則終不合。 na atītasya hi atītena phalasya saha hetunā | na ajātena na jāt...
瀏覽:58迴響:0推薦:0 - 置頂2024/05/15 17:05
20-9 「若因變為果,因即至於果,是則前生因,生已而復生。」 niruddhe ced phalam hetau hetos saṃkramaṇam bhavet | [pūrva-jātasya]...
瀏覽:62迴響:0推薦:0 - 置頂2024/05/01 11:35
20-7若眾緣合時,而有果生者,生者及可生,則為一時俱。 phalam saha eva sāmagryā yadi prādurbhavet punar | ekakālau prasajyete ...
瀏覽:63迴響:0推薦:1