Contents ...
udn網路城邦
菩提心猶如如意樹
2022/06/08 11:53
瀏覽158
迴響0
推薦0
引用0

kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /

satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //

【隆蓮法師譯】一切餘善不久如芭蕉   一次生果凋謝不再生

                    菩提妙心嘉樹常茂密    與果恒時無盡輾轉增

(筆記)寂天菩薩把一般的善行(anyatkuśalaṃ)跟菩提心樹(bodhicittavṛkṣa )做對比;不被菩提心攝受的善行,就像芭蕉樹(kadalī)一樣,結完果子之後,就趨向敗壞(yāti kṣayam);但是菩提心樹(bodhicitta vṛkṣa)卻不然,它不但不會凋蔽,還會連綿不斷(satataṃ)成長!

      有人將菩提心譬喻成如意樹,它能輾轉滋生出清淨果報,所以智者不但不會捨離菩提心,同時將所有的善根福德都回向菩提心,就像涓涓細水融入大海,與大海融成一片。

全站分類:心情隨筆 心情日記
自訂分類:梵巴筆記
上一則: 修持菩提心 離去怖畏
下一則: 無價之寶

限會員,要發表迴響,請先登入