(羅什譯)
「成壞共無成,離亦無有成,是二俱不可,云何當有成?」
saha anyonyena vā siddhis vinā anyonyena vā yayos |
na vidyate tayos siddhis katham nu khalu vidyate ||21.6||
(今譯)相俱、不相俱,都沒有[成、壞]二者的成立, 確實,如何有[成、壞]二者的成立?
1. anyonyena: anyonya的具格;
*anyonya: one another, mutual.
2.siddhis: siddhi的陰性、單數、主格;
*siddhi:f. establishment, substantiation, settlement, demonstration, proof,
3. yayos: ya的陽性、雙數、屬格;
4. nu: ind. indeed, certainly, surely;
21-7
(羅什譯)
盡則無有成,不盡亦無成;盡則無有壞,不盡亦不壞。
kṣayasya saṁbhavas na asti na akṣayasya asti saṁbhavas |
kṣayasya vibhavas na asti vibhavas nākṣayasya ca ||21.7||
(今譯)滅盡沒有生成,不滅盡[也]沒有生成;滅盡沒有壞滅,不滅盡[也]沒有壞滅。
1.kṣayasya: kṣaya的陽性、單數、屬格;(as for---)
*kṣaya: m. end, termination
2. vibhavas: vibhava的陽性、單數、主格;
*vibhava:m. destruction
21.8(羅什譯)
「若離於成壞, 是亦無有法;若當離於法, 亦無有成壞。」
saṁbhavaṁ vibhavaṁ ca eva vinā bhāvas na vidyate |
saṁbhavas vibhavas ca eva vinā bhāvān na vidyate ||21.8||
(今譯)離開生成和壞滅,事物不可得;離開事物,生成和壞滅不可得。
21.9(羅什譯)
「若法性空者, 誰當有成壞?若性不空者, 亦無有成壞。」
saṁbhavas vibhavas ca eva na śūnyasya upapadyate|
saṁbhavas vibhavas ca eva na aśūnyasya upapadyate||21.9||
1.śūnyasya: .śūnya的屬格:
*śūnya: n. vacuity, nonentity, absolute non-existence
2. upapadyate: is to be found
(今譯)對於空性來説,生成和壞滅不可能;對於非空性來説,生成和壞滅[也]不可能。
21.10
(羅什譯)
「成壞若一者, 是事則不然;成壞若異者, 是事亦不然。」
saṁbhavas vibhavas ca eva na eka iti upapadyate |
saṁbhavas vibhavas ca eva na nānā iti upapadyate ||21.10||
(今譯)說生成和壞滅是同一不合理。說生成和壞滅是各異[也]不合理。