21-2 一切法中皆無成與壞 - Jophiel的部落格 - udn部落格
Jophiel的部落格
作家:Jophiel
文章分類
    Top
    21-2 一切法中皆無成與壞
    2024/06/10 23:44:48
    瀏覽:66
    迴響:0
    推薦:0
    引用0
    21-6

    (羅什譯)

    「成壞共無成,離亦無有成,是二俱不可,云何當有成?」

    saha anyonyena vā siddhis vinā anyonyena vā yayos |

    na vidyate tayos siddhis katham nu khalu vidyate ||21.6||

    (今譯)相俱、不相俱,都沒有[成、壞]二者的成立, 確實,如何有[成、壞]二者的成立?

    1. anyonyena: anyonya的具格;

    *anyonya: one another, mutual.

    2.siddhis: siddhi的陰性、單數、主格;

    *siddhi:f. establishment, substantiation, settlement, demonstration, proof,

    3. yayos: ya的陽性、雙數、屬格;

    4. nu: ind. indeed, certainly, surely;

    21-7

    (羅什譯)

    盡則無有成,不盡亦無成;盡則無有壞,不盡亦不壞。

    kṣayasya saṁbhavas na asti na akṣayasya asti saṁbhavas |

    kṣayasya vibhavas na asti vibhavas nākṣayasya ca ||21.7||

    (今譯)滅盡沒有生成,不滅盡[也]沒有生成;滅盡沒有壞滅,不滅盡[也]沒有壞滅。

    1.kṣayasya: kṣaya的陽性、單數、屬格;(as for---)

    *kṣaya: m. end, termination

    2. vibhavas: vibhava的陽性、單數、主格;

    *vibhava:m. destruction

    21.8(羅什譯)

    「若離於成壞, 是亦無有法;若當離於法, 亦無有成壞。」

    saṁbhavaṁ vibhavaṁ ca eva vinā bhāvas na vidyate |

    saṁbhavas vibhavas ca eva vinā bhāvān na vidyate ||21.8||

    (今譯)離開生成和壞滅,事物不可得;離開事物,生成和壞滅不可得。

    21.9(羅什譯)

    「若法性空者, 誰當有成壞?若性不空者, 亦無有成壞。」

    saṁbhavas vibhavas ca eva na śūnyasya upapadyate|

    saṁbhavas vibhavas ca eva na aśūnyasya upapadyate||21.9||

    1.śūnyasya: .śūnya的屬格:

    *śūnya: n. vacuity, nonentity, absolute non-existence

    2. upapadyate: is to be found

    (今譯)對於空性來説,生成和壞滅不可能;對於非空性來説,生成和壞滅[也]不可能。

    21.10

    (羅什譯)

    「成壞若一者, 是事則不然;成壞若異者, 是事亦不然。」

    saṁbhavas vibhavas ca eva na eka iti upapadyate |

    saṁbhavas vibhavas ca eva na nānā iti upapadyate ||21.10||

    (今譯)說生成和壞滅是同一不合理。說生成和壞滅是各異[也]不合理。

    回應
    全站分類:知識學習 語言
    自訂分類:中觀心得
    下一則: 21-1共有與相離--都沒有生滅

    限會員,要發表迴響,請先登入