(羅什譯)
若從眾因緣,而有和合生,和合自不生,云何能生果?
na ca pratyaya-hetūnām iyam ātmānam ātmanā |
yā sāmagrī janayate katham janayate phalam||20.23||
(今譯)
這因緣和合[尚且]不能以自體產生自體, 它又如何能產生果?
1. pratyaya-hetūnām:因緣(為屬格)
2. ātmanā: ātman的陽性、單數、具格;(以自體---)
3. ātmānam: ātman的陽性、單數、受格;
4.sāmagrī: f. totality, entirety, completeness,
20-24
(羅什譯)
是故果不從,緣合不合生;若無有果者,何處有合法?」
na sāmagrī-kṛtam tasmāt na asāmagrī-kṛtam phalam |
asti pratyaya-sāmagrī kutas eva phalaṃ vina ||20.24||
(今譯)
所以,沒有和合所生、非和合所生的果;沒有果,何來緣的和合?
(摘要)是眾緣和合的法,不能生自體;自體無故,怎能生果?所以果不從緣合生,也不從不合生,因為如果沒有果,何處有合法?